________________
भीआचा राङ्गवृत्तिः (झीलाङ्का.)
७६८ ॥
***
जिज्जा ।। सू० ११६ ॥
कण्ठ्यं, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि यत्र नाद्यापि राज्या (जा) भिषेको भवतीति ॥ किञ्च - सेभिक्खू वा २ गामाणुगामं दृइजमाणे अंतरा से विहं सिया, से जं पुण विह जाणिजाएगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज 'वा नो पाउणिज वा तहप्पगारं विहं अणेगाहगमणिज्जं सह लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएस वा हरिएस वा उदरसु वा मट्टियाए वा अविद्धत्थाएं, अह भिक्खूणं पुग्वोवहट्ठा जाव जं तह पगारं अणेगांहगमणिज्जं जाव नो पवज्जेज गमणाए, तओ संजयामेव गामाणुगामं दृइज्जिज्जा ॥ सू० ११७ ॥
स भिक्षुर्ग्रामान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' पन्थाः 'स्यात्' भवेत्, तमेवंभूतमध्वानं ज्ञात्वा सत्यन्यस्मिन् सुगमम् ॥ साम्प्रतं नौगमनविधिमधिकृत्याह
ग्रामान्तराले मम गच्छतः 'विह'ति अनेकाहगमनीयः विहारस्थाने न तंत्र गमनाय मतिं विदध्यादिति शेषं
सेभिक्खू वा २ गामाणुगामं दूइजिजमाणे अंतरा से नावासंतारिमे उदए सिया, से जं पुण नावं जाणिज्जा असजए अ भिक्खूपडियाए किणिज वा पामिच्चेज वा
܀܀܀܀
श्रतस्कं० २
चूलिका १ शय्यैष० ३ उद्देशकः ?
।। ७६८ ।।