SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ .७६६ ॥ नावाए वा नावं परिमाणं कंट्ट थलामो या नावं जलंसि ओगाहिजा जलाओ या नावं थलंसि उक्तसिजा पुण्णं वा नावं उस्सिचित्रा सन्न वा नावं उप्पोलाविजा तहप्पगारं नावं उड़गामिणिं वा अहेगामिणिं वा तिरियगामिणिं वा परं जोयणमेराए अडजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिना गमणाए १॥से भिव खू वा २ पुब्बामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिजा २ भण्डगं पडिलेहिज्जा २ एगओ भोयणभंडगं करिना २ ससीसोवरियं कायं पाए पमजिज्जा सागारं भत्तं पच्चक्वाइज्जा, एगं पायं जले किच्चा एगं पायं थले किच्चा तओ संजयामेव नावं दूरूहिज्जा २॥ सू० ११८॥ भिक्षामान्तराले यदि नौसंतार्यमुदकं जानीयात, नावं चैवंभूतां विजानीयात, तद्यथा-'असंयत' गृहस्थो भिक्षप्रतिज्ञया नावं क्रीणीयात, अन्यस्मादुच्छिन्ना वा गृहीयात्, परिवर्तनां वा कुर्यात् , एवं स्थलाद्यानयनादिक्रियो। पेतां नावं ज्ञात्वा नारुहेदिति शेष सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा से भिक्खू वा २ नावं दुरूहमाणे नो नावाओ पुरओ दुलहिज्जा नो नावाओ अग्गओ दुरूहिज्जा नो नावाओ मझओ दुरूहिजा नो बाहाओ पगिझिय २ अंगुलियाए उद्दिसिय २ ओणमिय२ सन्नमिय: निझाइज्जा । से णं परो नावागओ नावागयं ६४
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy