________________
भीआचारामतिः (बीला.)
श्रुतस्कं.. चूलिका.. ईर्येष.३ उद्देशक
गच्छेत् , एवं संहृत्य--शरीराभिमुखमाक्षिप्य पादं विवचितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽप्रमागं पाणिकया गच्छेत, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत, अयं चान्यमार्गाभावे विधिः; सति त्वन्यस्मिन् पराक्रमेगमनमार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्छेत , न ऋजुनेत्येवं ग्रामान्तरं गच्छेत सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च
से भिक्ख वा २ गामाणगामं दूइज्जमाणे अंतरा से विरूवरूवाणि पच्चंतिगाणि दसु. गाययाणि मिलक्खूणि अणायरियाणि दुसन्नप्पाणि दुप्पन्नवणिज्जाणि अकालपडि. बोहीणि अकालपरिभोईणि सह लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहारवडियाए(वत्तियाए) पजिजा गमणाए १। केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकदृतं भिक्खु अक्कोसिज्ज वा जाव उद्दविज वा वत्थं पविग्गहं कंबलं पायपुच्छणं अच्छिदिज वा भिंविज वा अवहरिज वा परिविज वा । अह भिक्खूण पुवोवइहा जाव जं तहप्पगाराई विरूवरूवाणि पच्चतियाणि दस्सुगायतणाणि जाव विहारवत्तियाए नो पवजिज वा गमणाए तओ संजयामेव
गामाणुगामं दूइजिजा ॥ सू. ११५॥ . स भिक्षु मान्तरं गच्छन् यत्पुनरेवं जानीयात् , तद्यथा-'अन्तरा' नामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि
॥७६६ ॥