SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ .७६५॥ उवागमिस्संति, सेवं नच्चा तओ संजयामेव गामाणुगामं दूइजिज २ ॥ सू० ११३ ॥ अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृटकालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसुवा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुनं च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्ध्व यथा तथाऽस्तु न स्थेयमिति । एवमेतद्विपर्ययस्त्रमप्युक्तार्थम् ॥ इदानीं मार्गयतनामधिकृत्याह- ... से भिक्खू पा २ गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे दडूण तसे पाणे उद्धटु पादं रीइजा साहय़ पायं रीइज्जा वितिरिच्छं वा कुटु पायं रोइज्जा, सइ परकमे संजयामेव परिकमिज्जा नो उज्जुयं गच्छिज्जा, तओ संजयामेव गामाणुगामं दूह. ज्जिज्जा १॥ से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से पाणाणि वा बीयाणि वा हरियाणि वा उदए वा महिआ वा अविडत्थे सह परक्कमे जाव नो उज्जुयं . गच्छिज्जा, तओ संजयामेव गामाणगामं दूइज्जिज्जा ॥ सू० ११४॥ स भिक्षर्यावद ग्रामान्तरं गच्छन 'पुरत:' अग्रतः 'यगमात्र' चतहस्तप्रमाणं शकटोसिस्थितं भमागं पश्या गच्छेत् , तत्र च पथि दृष्ट्वा 'प्रसान् माणिनः' पतङ्गादीन् 'उडटु'त्ति पादमुद्धृत्याग्रतलेन पादपातप्रदेशं बाऽतिक्रम्य । ७६५॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy