SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भोजाचा राजचिः (बीलाका.) घेता.६ उद्देशक ॥ ५४॥ नादभिनिताः, ततः प्रमुताः सन्तोऽभिसंवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्चमाना धर्मकथादिक निमित्तमासा घोपलब्धपुण्यपापतयाऽमिसम्बुद्धाः, ततः सदसद्विवेक जानाना:- अभिनिष्क्रान्ता, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपवृहितचरणपरिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिककाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवमिति ॥ अभिसम्बुद्धं च प्रविजिषुमुपलभ्य यमिजाः कुयुस्तदर्शयितुमाह तं परिकमंतं परिदेवमाणा मा चयाहि इय ते वयंति-छंदोवणीया अझोववन्ना अक्कदकारी जणगा व्यंति, अतारिसे मुणी (ण य)ओहं तरए जणंगा जेण विप्पजढा, सरणं तत्थ नो समेह, कहं नु नाम से तत्थ रमह, एयं नाणं सया समणवासिज्जासि त्तिबेमि ॥ सू०१८०॥ इति प्रथम उद्देशकः ॥६-१॥ . 'तम्' अवगततस्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थान पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् परित्यज 'इति' एतन् ते. कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीता: छन्दोपनीता:-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपनाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका' मातापित्रादयो जना वा रुदन्ति । एवं च वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्डविप्रलब्धेन 'जनका' मातापित्रादयः 'अपोढा.' त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोति तदाह-न बसावनरक्तमपि बन्धवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याह-कथं नु ॥४७४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy