________________
श्रीआचा
राजवृत्तिः
(शीलाका.)
॥७६०॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ तृतीये ईयाध्ययने प्रथमोद्देशकः ॥
श्रुत. उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायममिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ चूलिका ? पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थ वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थ गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम् , इत्यनेन सम्बन्धेना- उद्दशका १ यातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनामं १ ठवणाइरिया २ दव्वे ३खित्ते ४ यकाल५भावे ६ या एसोखल इरियाए निक्खेवोछविहो होइ ॥३०५
कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाहदव्वइरियाओ तिविहा सचित्ताचित्तमीसगा चेव । खित्तंमि जंमि खित्ते काले कालो जहिं जो उ ॥३०६॥
तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्त्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य-वायुपुरुषादेव्यस्य यद्गमनं सा सचित्तद्रव्ये, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्यर्या ग्थादिगमन मिति, क्षेत्रेर्या यस्मिन् । क्षेत्रे गमनं क्रियते ईर्या वा वयेते, एवं कार्याऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाहभावइरियाओ दुविहा चरणरिया चेव संजमरिया य । समणस्स कहं गमणं निहोसं होइ परिसुद्ध १॥३०७॥
"al॥७६०॥ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठान, यदिवाऽसङ्ख्येयेषु संयमस्थाने.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀