________________
.७५81
पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जावाजाव वायनिसग्गं वा करेजा २॥ सू० १.९॥ निगदसिद्धम् , इयमत्र भावना-स्वपद्भिर्ह स्तमात्रव्यवहितसंस्तारकः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् 'आसयं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ॥ साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह
से भिक्ख वा २ समा वेगया सिज्जा भविजा विसमा वेगया सिज्जा भविजा, पवाया वेगया सिज्जा भविजा, निवाया गया सिना भविज्जा, ससरक्खा वेगया सिज्जा भविजा, अप्पससरक्खा वेगया सिजा भविजा, सदंसमसगा वेगया सिन्जा भविजा, अप्पदंसमसगा वेगया सिज्जा भविजा, सपरिसादा वेगयो सिज्जा भविजा, अपरिसाडा वेगया सिज्जा भविजा, सउवसग्गा गया सिज्जा भविजा, निरुवसग्गा गया सिज्जा भविज्जा १। तहप्पगाराहि सिज्जाहिं संविज्जमाणाहिं पग्गहियतरागं विहारं विहरिज्जा नो किंचिवि गिलाइज्जा २। एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा
सामग्गियं ज सव्वडेहिं सहिए सया जएत्तिमि ।। सू०११. ॥ २-१-२-२॥ सुखोन्नेणे, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर'मिति यैव काचिद्विषमसमादिका वसतिः संपना। तामेव समचित्तोऽधिवसेन--न तत्र व्यनीकादिक कुर्यात, एतत्तस्य मिक्षोः सामग्रूयं यत्सर्वार्थः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥२-१-२-२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥७५३॥