SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (धीलाङ्का.) .७५४॥ श्रुतः २ चूलिका शय्यैष०२ उद्देशका ३ ३, चतुर्थसूत्रे स्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४, पश्चमसूत्रे त्वल्पाण्डं यावदम्पसन्तानकलघुपातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थ: ५॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इच्चेयाई आयतणाई उवाइक्कम्म-अह भिक्खू जाणिज्जा इमाई चरहिं पडिमाहिं संथारग एसित्तए, तत्थ खल इमा पढमा पडिमा-से भिक्खू वा २ उद्दिसिय २ संथारगं जाइजा, तंजहा-इक्कडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पव्वगं (पिप्पलगंवा पलालगं वा, से पुवामेव आलोइज्जा-आउसोति वा भइणोत्ति वा दाहिसि मे इत्तो अन्नयरं संथारगं! तह प्पगारं संथारगं सयं वा णं जाइजा परो वा देजा फासुयं एसणिज्जं जाव पडि. गाहिज्जा, पढमा पडिमा १॥ सू० १०॥ 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि' दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य' परिहत्य वक्ष्यमाणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति-'अथ' आनन्तर्ये स भावभिक्षुर्जानीयात् , | 'आभिः' करणभूताभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रह विशेषभूताभिः संस्तारकमन्वेष्टु', ताश्चेमाः-उद्दिष्ट ! प्रेक्ष्य २ तस्यैव ३ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्ग्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदीति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि स भावभिक्षुर्जानीयात् , तस्यैव ३ यथासंस्वतामः' अभिग्रह विशेषभूताभिः संस्ता ॥५४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy