SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥ ७५३॥ ****** वा ३ चेइज्जा ।। सू० ९८ ॥ कण्ठ्यं, नवरं, तत्रायं दोषः - चित्रभित्तिदर्शनात्स्वाध्यायक्षतिः, तथाविवचित्रस्थस्त्रयादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति । साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह सेभिक्खू वा २ अभिकंखिजा संधारगं एसित्तए, से जं पुण संथारगं जाणिजा सअंडं जाव- ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडिग्गाहिज्जा १ ॥ से भिक्खू वा २ से जं पुण संथारयं जाणिजा अप्पंडं जाव संताणगं गरुयं तहप्पगारं लाभे संते नो पडिगाहिज्जा २ || से भिक्खू वा २ से जं पुण संधारयं जाणिला अप्पंडं लहुयं अपाडि - हारियं तहप्पगार लाभे संते नो पडिग्गाहिज्जा ३ ॥ से भिक्खू वा २ से जं पुण संधारयं जाणिजा अप्पंडं जाव अप्पसंताणगं लहुअं पारिहारियं नो अहाबडं तहप्पगारं लाभे संते नो पडिगाहिज्जा ४ ॥ से भिक्खू वा २ से जं पुण संधारगं जाणिजा अप्पंडं जाव संताणगं लहुअं पाडिहारिअं अहाबडं तहप्पगारं संथारगं लाभे संते पडिगहिना ५ ॥ सू० ९९ ॥ , स भिक्षुर्यदि फलहकादिसंस्तार कमेषितुमभिकाङ्क्षयेत् तं चैवंभूतं जानीयात्, तद्यथा - प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः ****** ॥ ७५३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy