SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ बीआचाराजयतिः (चीलाझा.) | श्रुतस्कं. १ चूलिका.. शय्येष. २ | उद्देशक .७५.॥ प्रत्युपेक्षक एतद् ब्र याद्-यथा कारणमन्तरेण ऋतुबद्ध मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचिस्परो यात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसङ्काये एवं जयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति परे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः॥ किंच-... से भिक्खू वा २ जस्सुवस्सए संवसिज्जा तस्स पुवामेव नामशुत्तं जाणिजा, तओ पच्छा तस्स गिहे निमंतेमाणस वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेजा। सू०९०॥ सुगम, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाञ्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ॥ किश्व से भिक्खूषा से जं पुण उवस्ययं जाणिज्जा ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावाणचिंताए तहप्पगारे उवस्सए नो ठाणं वा सेज्जं वा निसोहियं वा चेइज्जा ॥ सू०११॥ ॥ ७५०॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy