SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ .७४ || समिक्षुर्य पुनरेवंभृतं प्रतिश्रयं जानीयात , तद्यथा-'शुद्रिकाः लष्व्यः तथा क्षुद्रद्वाराः 'नीचाः' उच्चस्त्वरहिताः 'संनिरुद्धाः' गृहस्थाकुला बसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवस. है स्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशा. द्वसता राज्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपपातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेष कण्ठयं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः पाणित्रं खनकादिः॥ इदानी वसतियाश्चाविधिमधिकृत्याह से आगंतारेसु वा अणवीय उवस्सयं जाइजा, जे तत्थ ईसरे जे तत्थ समहिहाए ते उवस्मयं अणुनविजा-कामं खलु आउसो! अहालंद अहापरित्नायं वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मिया, एतावता उवस्सयं गिहि स्सामो तेण परं विहरिस्सामो॥ सू०८९॥ समिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंमतोऽयं प्रतिश्रयः कश्चात्रेश्वर ? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वरः' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत, तद्यथा-'काम' तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञा प्रतिश्रयं कालतो भूमागतश्च तथैवा एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति एवं गृहस्थेन पृष्टः साधु-वसति
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy