SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ॥७४५॥ वट्ठाण २ अभिकता ३ चेव अणभिकंता ४ य । वजा य ५ महावज्जा ६ सावज ७ मह ८ एप्पकिरिआ९ य॥१॥" एताच नव वसतयो यथाक्रमं नवमिरनन्तरसूत्रः प्रतिपादिताः, आसु चाभिक्रान्तान्पक्रिये योग्ये शेषास्त्वयोग्या इति ॥ द्वितीयाध्ययनस्य द्वितीयः ॥ २-१-२-२॥ ॥ अथ शय्येषणाध्ययने तृतीयोद्देशकः ॥ ___ उक्तो द्वितीयोदेशकोऽधुना तृतीयः समारभ्यते, अस्य चायममिसंबन्धः, इहानन्तरसूत्रेऽन्पक्रिया शुद्ध। वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीता दर्शयितुमाह से य नो सुलभे फासुए उंछे अहेसणिज्जे नो खलु सुद्धे इमेहिं पाहुडेहि, तंजहा–छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुव्वमाणा वियाहिया, संतेगड्या पाहुखिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुन्या भवइ परिह. वियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरेइ , हंता भव ॥ सू०८७॥ अत्र च कदाचित्कश्चित्माधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छद्धालुनैवमभिधीयते, ॥ ७४५.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy