________________
बीजाचाराजवृत्तिः (शीलावा.
श्रुत.. चूलिका-१ शय्यैष०२ उद्देशका ३
।७४४॥
कम्म सेवंति, अयमाउसो! महासावजकिरिया यावि भव८॥ सू० ८५॥ __ इह कश्चिद्गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः नानारूपैः पापकर्मकृत्यैः-अनुष्ठानः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थ द्वारढकनार्थ च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते, तद्यथा-प्रव्रज्याम् आधाकर्मिकवसत्यासेवनाद्गृहस्थत्वं च रागद्वेषं च ईर्यापथं साम्परायिकं च, इत्यादिदोषान्महासावधक्रियाऽभिधाना वसतिर्भवतीति ८॥ इदानीमल्पक्रियाऽभिधानामधिकृत्याह
इह खल पाईणं वा जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाव उज्जालियपुव्वे भवइ, जे भयंतारो तहप्पगाराई' आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपक्वं ते कम्म सेवंति, अयमाउसो! अप्पसावजकिरिया यावि भवइ ९॥ एवं स्खल तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं जाव सया जएज्जासि तिबेमि ॥ सू०.८६॥
॥शय्यैषणायां द्वितीयोद्देशकः ॥२-१-२-२॥ सुगम, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥“'कालाइकं तु १
॥७ १ नातिकान्त उपस्थाना अभिक्रान्ता चैवानभिकान्ता च । वा च महावा सापद्या महासावद्या अल्पक्रिया च ॥१॥
॥ ७४४॥