________________
बड़वे समणमाहणअतिहिकिवणवणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगाराई चेइयाई भवंति, तंजहा-आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारोतहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं
वटंति, अयमाउसो ! सावजकिरिया यावि भवइ ७॥ सू० ८४ ॥ इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणा:-"'निग्गंथ १ सक २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽभिधाना वसतिभवति, अकल्पनीया, चेयं विसुद्धकोटिश्चेति ७॥ महासावद्याभिधानामधिकृत्याह
इह खल पाईणं वा ४ जाव तं रोयमाणेहिं एग समजायं समुद्दिस्स तत्थ २ अगारीहिं अगाराइ चेहयाई भवन्ति, तंजहा-आएसणाणि जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेण महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा–छायणओ लेवणओ संथारदुवारपिहणो सोओदए वा परद्ववियपुव्वे भवइ अगणिकाए वा उज्जालियपुग्वे भवइ, जे भयंतारो तहप्यगाराई आएसणाणि
वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वटंति, दुपक्खं ते १ निम्रन्थाः शाख्वाः तापमा गैरिका भाजीविका पन्चधाः श्रमणाः ।
।। ७४३॥