________________
भोगाचा राजचिः श्रीलाहा.)
श्रतस्कं०२
चूलिका र शर्यष.२ उद्देष्ठका २
१७४२॥
वा जाव भवणगिहाणिवा, एयप्पगारं निग्योसं सुच्चा निसम्म जे भयंतारो तहप्पगाराई । आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंनि इयराइयोहिं पाहडेहिं वहति,
अयमाउसो ! वजकिरियावि भवइ ५ ॥ सू० ८१ ॥ इह खल्वित्यादि प्रायः सुगम, समुदायार्थस्वयम्-गृहस्थैः साध्याचागभिर्यान्यात्मार्थ गृहाणि निर्वतितानि तानि साधुभ्यो दवाऽऽत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेवितरेतरेपूच्चावचेषु 'पाहुडेहि'ति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वयक्रियाभिधाना वसतिर्भवति, सा च न कन्पत इति ५ ॥ इदानीं महावाभिधानां वसतिमधिकृत्याह
इह खलु पाईणं वा ४ संतेगइआ सट्टा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमगे पगणिय २ समुहिस्स तत्थ २ अगारीहिं अगाराईचेइयाई भवंति, तंजहा-आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि धा उवागच्छंति
इयराइयरेहिं पाहुडेहिं वटॅति, अयमाउसो। महावज्जकिरियावि भवइ ६॥ सू० ८३॥ इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थ निष्पादितायां यावन्तिकवसती स्थानादि कुर्वतो महावाभिधाना वसतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति ॥ इदानीं सावधाभिधानामधिकृत्याह
इह खल पाईणं वा ४ संतेगइया जावतं सहहमाणहित पत्तियमाणेहिं तं रोयमाणेहिं
७४२॥