________________
बीआचाराजवृत्तिः (शीलाबा.
1७३४॥
भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो स्खलु एएसिं कप्पइ मेहुणधरमं परि
श्रुत• २ यारणाए आउहित्तए, जो य खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउटाविजा पुत्तं
चूलिका.१ खल सा लभिजा उयस्सि तेयस्सि वच्चस्सि जसस्सि संपराइयं आलोयणदरसणिज्ज,
शय्यैष०२ एयप्पगारं निग्रोसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्ढी तं तवस्सि भिक्खं
उद्देशक मेहुणधम्मपडियारणाए आउट्टाविजा । अह भिक्खूणं पुव्वोषाहा जाव जं तहप्पगारे सागारिए स्वस्सए नो ठाणं वा ३ चेइज्जा २। एयं खलु तस्स भिक्खुस्स भिक्खु. णीए वा सामग्गियं जाव सया जएज्जासि त्तिबेमि ३ ॥ सू०७१॥
॥ पढमा सिज्जा समत्ता ॥ २-२-२-१॥ ___ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तद्यथा-गृहपतिमार्यादय एवमालोचयेयु:-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान 'वर्चस्वी रूपवान् 'यशस्वी' कीर्तिमान इत्येवं संप्रधार्य तासां च मध्ये एवंभृतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधु मैथुनधर्म(स्य) 'पडियारणाए'ति आसेवनार्थम 'आउद्यावेज'त्ति अभिमुखं कुर्यात, अत एतद्दोषभयात्साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभते प्रतिश्रये स्थानादिन कार्यामति, एतत्तस्य मिक्षोभिक्षुण्या वा 'सामग्र्यं' सम्पूर्णो मिक्षभाव इति ॥ द्वितीयाध्ययनस्य प्रथमो
an७३५ देशकः समाप्तः ॥ २-१-२-१॥