SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ७३३ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ आयाणमेयं भिक्खस्स गाहावईहिं सर्हि संवसमर्माणस्स, इह खलु गाहावइस्स कु'उले वा गुणे वा मणो वा मुत्तिए वा हिरण्णे वा सुवण्णे वा कडगाणि चा तुखियाणि वा तिसराणि वा पालंबाणि वा हारे वा अडहारे वा एगावलो वा कणगावली वा मुत्ता. वली वा रयणावली वा तरूणीयं वा कुमारिं अलंकिय विभूसियं पेहाए । अह भिक्ख उच्चावयं मणं नियच्छेज्जा, एरिसिया वा सा नो वा एरिसिया इय वा णं बूया इय वा ण मणं साइज्जा २ । अह भिक्खणं पुव्वोवदिट्ठा जाव जं तहप्पगारे उघस्सए ना ठाणं वा जाव चेइज्जा३॥ सू०७०॥ गृहस्थैः सह संवसतो मिचोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्ट्वा कन्यका वाऽलङ्कृतां समुपलभ्य । ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रयात, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः, तत्र गुणो-रसना हिरण्य-दीनारादिद्रव्यजातं त्रुटितानिमृणालिकाः प्रालम्बः-आप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किश्च आयाणमेयं भिक्खुस्स गाहावई हिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावडधूयाओ वा गाहावइ-सुण्हाओ वा गाहावइ-धाईओ वा गाहावइ दासीओ वा गाहावइ-कम्मकरीओ वा तासिं च णं एवं वृत्तपुव्वं भवइ-जे इमे भवंति समणा ७३६॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy