SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का. ॥ ६३२ ॥ ७ आयाणमेयं भिक्खुस्स सागारिए' उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचति वा (बंधंति वा पचति वा वहति वा ) रुति वा उद्दति वा, अह भिक्खूणं उच्चावयं मणं नियंलिजा, एए खल अन्नमन्नं असंतु वा मा वा अक्कोसंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुव्ववड्डा एस पन्ना जाव जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ।। सू० ६८ ।। कर्मोपादानमेतत्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति तानेव दर्शयति- 'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनः कुर्यात्, तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नाम एवं कुर्वन्विति शेषं सुगममिति ॥ आयाणमेयं भिक्खस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सहाए अगणिकार्य उज्जालिज्ज वा पज्जालिज्ज वा विज्झविंज्ज वा १ । अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए स्वंलु अगणिकायं उज्जालिंतु वा मा वा उज्जालिं पज्जालिंतु वा मा वा पज्जालिंतु, विज्झविंतु वा मा वा विझविंतु २ । अह भिक्खूणं पुoयोवदिट्ठा जाव जं तहप्पगारे उवस्सए नो ठाणं वा ३ चेइज्जा ॥ सू० ६९ ।। एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्मे क्रियमाणे मिक्षोरुच्चावच मनः सम्भवप्रतिपादकं सूत्रं सुगमम् ॥ अपि च श्रुत• २ चूलिका • १ शय्यैष० २ उद्देशकः १ ॥ ६३२ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy