________________
भीआचारावृत्तिः (घीलाङ्का.)
| श्रुतस्कं०२ चूलिका शय्यैष०२ उद्देशक
.७२८॥
8
ठाणाओ ठाणं साहरइ पहिया वा निण्णक्न तहप्पगारे उवस्सए अपुरिसंतरकडे जावं नो ठाणं वा ३ चेइजा, अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव चेइज्जा २ ॥ से भिक्खू वा से जं पुण जाणिज्जा अस्संजए भिक्खुपडियाहा पोढं वा फलगं वा निस्सेणिं वा उदुखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णवख तहप्पगारे उवस्सए अपुरिसंतरकडे जाव नो ठाणं वा ३ चेइज्जा, अह पुण एवं जाणिजा पुरिसंतरकडे जाव
चेइज्जा ३ ॥ सू० ६५ ॥ स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वार प्रतिश्रयं महाद्वार विदध्यात् , तत्रैर्वभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिता, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कन्पते, ते चामी मूलगुणदोषाः-'पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात् , तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्क्रामयति बहिर्वा 'निण्णक्खु'त्ति निस्सारयति तथाभूते प्रविश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात् , पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ एवमचित्तनिःसारणसूत्रमपि नेयम्, अत्रच
१ पृष्ठिवंशो धारणे चतस्रो मूलवेल्यः ।
॥ ७२८॥