________________
.७२७॥
स्वामिनाऽनुत्सङ्कलितम् 'अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम् , एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेएइति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीपत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किश्च-सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगर्म च ॥ तथास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-भिक्षुप्रतिज्ञया 'असंयत:' गृहस्था प्रतिश्रयं कुर्यात , स चैवंभूतः स्यात् , तद्यथा-'कटकित:' काष्ठादिभिः कुडयादौ संस्कृतः 'उक्कंषिओ'त्ति 'वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भादिभिश्छादितः लिप्सः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेपनिकादिना समीकृतः 'संमृ(स)ष्ट' भूमिकर्मादिना संस्कृतः 'संप्रधूपितः दुर्गन्धापनयनाथ धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात् , पुरुषान्तरकृतासेवितादौ तु प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥
से भिक्खू वा से जं पुण उपस्सयं जाणिज्जा अरसंजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुजा, जहा पिंडेसणाए जाव संथारग संथारिजा बहिया वा निन्नक्खु तहप्पगारे उवस्सए अपुरिसंतरकडे नो ठाणं वा ३ चेइज्जा, अह पुणेवं जाणिजा-पुरिसंतरकडे आसेविए पडिलं हित्ता तओ संजयामेव जाव चेइज्जा १॥से भिक्ख वा २ से जं उवस्सयं जाणिज्जा, अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बोयाणि वा हरियाणि वा
॥७२७॥