________________
।७१३॥
अफासुयं जाव नो पबिगाहिजा ११ से आहच्च परिगाहिए सिया तं च नाइदूरगए जाणिज्जा २। से तमायाए तत्थ गच्छिज्जा २ पुवामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया?, से य भणिज्जा-नो खलु मे जाणया दिन, अजाणया दिनं, कामं खल आउसो! इयाणि निसिरामि, तं भुञ्जह वा णं परिभाएह वा णं तं परेहि समन्नायं समणसट्टे तओ संजयामेव भुझिज वा पोइज्ज चा३। जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियार कीरइ तहेव कायव्वं सिया ४। एवं खल तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं जाव सया जएज्जासि त्ति बेमि ५ ॥ सू० ५६॥
॥पिण्डैषणायां दशम उद्देशकः ॥२-१-१-१०॥ स भिक्षुगृ हादौ प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः' गृहस्थः 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतद्ग्रहेकाष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् 'उद्भिज वा' लवणाकराद्यत्पन्नं 'परिभाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कश्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् , तच्च 'आहच्चे ति सहसा प्रतिगृहीतं भवेत् , तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्त