________________
श्रुतस्कं०२ चूलिका १ पिण्डै १ उद्देशका ११
ल्लवणादिकमादाय तत्समीपं गच्छेद् , गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च याद्श्रीआचा. राजवृत्तिः
8 अमुक ! इति वा भगिनि ! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ?, एवमुक्तः सन् पर एवं शीलाङ्का.)
वदेद्-यथा पूर्व मयाऽजानता दत्त, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः
समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातु वा तत्साधर्मि॥ ७१४॥
a| कादिभ्यो दद्यात् , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमस्य दशमः समाप्तः॥ २-१-१-१०॥
॥ अथ प्रथमपिण्डैषणाध्ययने एकादश उद्देशकः ॥ ___ उक्तो दशमः, अधुनैकादशः समारभ्यते, अस्य चायममिसम्बन्धा-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते
भिक्खागा नामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं वा दूइज्जमाणे मणन्नं भोयणजायं लभित्ता से भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्ख नो भुञ्जिजा तुमं चेव णं भुजिज्जासि, से एगइओ भोक्खामित्तिक१ पलिउ चिय २ आलोइज्जा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले