SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं०२ चूलिका १ पिण्डै १ उद्देशका ११ ल्लवणादिकमादाय तत्समीपं गच्छेद् , गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च याद्श्रीआचा. राजवृत्तिः 8 अमुक ! इति वा भगिनि ! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ?, एवमुक्तः सन् पर एवं शीलाङ्का.) वदेद्-यथा पूर्व मयाऽजानता दत्त, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातु वा तत्साधर्मि॥ ७१४॥ a| कादिभ्यो दद्यात् , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमस्य दशमः समाप्तः॥ २-१-१-१०॥ ॥ अथ प्रथमपिण्डैषणाध्ययने एकादश उद्देशकः ॥ ___ उक्तो दशमः, अधुनैकादशः समारभ्यते, अस्य चायममिसम्बन्धा-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते भिक्खागा नामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं वा दूइज्जमाणे मणन्नं भोयणजायं लभित्ता से भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्ख नो भुञ्जिजा तुमं चेव णं भुजिज्जासि, से एगइओ भोक्खामित्तिक१ पलिउ चिय २ आलोइज्जा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy