SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीआचा. राङ्गवृत्तिः शीलाङ्का.) श्रुत०२ चूलिका १ पिण्डे०१ उद्देशक:१० अणेसणिज्जं लाभे संते जाव नो पडिगाहिज्जा ४। से आहच पडिगाहिए सिया तं नोहित्ति वइज्जा नो अणिहित्ति वजा ५। से तमायाय एगंतमवकमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुच्चा अद्वियाई कंटए गहाय से तमायाय एगंतमवकमिज्जा २ अहे झामथंडिलंसि वा जाव पम जिय पमन्जिय परहविज्जा ६॥ सू०५८॥ समिक्ष्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-'अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगो' पीलितेतुच्छोदिका 'मेरुकं त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगं"ति शाखैकदेशः 'सिंबलिन्ति मुद्गादीनां विध्वस्ता फलिः 'सिंबलिथालगंति वल्ल्या(खा)दिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगहीतेऽप्यन्तरिवादिकेऽम्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति ॥ एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिन्लूताद्यपशमनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्यपकारकत्वात्फलवदृष्टं, भुजिश्चात्र बहिःपरिभोगार्थे नाम्यवहारार्थ पदातिभोगवदितिच्छेदसूत्रवपि प्रायो द्रष्टव्यः । एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ से भिक्खू वा २ जाव समाणे सिया से परो अभिहट्टु अंतो पडिग्गहे विलं वा लोणं उभियं वा लोणं परिभाइत्ता नोहदु दलइजा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ ॥७१२॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy