________________
सौष्ठाः । भिन्नहृदयोवरात्रा मिन्नाक्षिपुटाः सुदुःस्वार्ताः ॥ ३ ॥ निपतन्त उत्पतन्तो विष्टमाना महीतले दोनाः। नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धारा ४॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि(वच्छव)भिः परिवताः संभक्षणव्यापतः। पाठ्यन्ते क्रकचेन वारुवदसिप्रच्छिन्नबाहुबयाः, कुम्भीषु अपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ ५ ॥भृज्ज्यन्ते ज्वलवम्बरीषहुतभुगज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषत्थिताः। दह्यन्ते विकृतोर्ववाहुवदनाः क्रन्दन्त आर्सस्वनाः पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ॥६॥" इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽपकायस्यापि सप्त योनिलक्षाः सप्त चकुलकोटिलक्षाः वेदना अपि नानारूपा एव, राथा तेजस्कायस्य सप्त योनिलक्षाः प्रयः कुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदना अपि शीतोष्णादिजनिता नानारूपा एव, प्रत्येकवनस्पतेर्दश -योनिलक्षाः साधारणवनस्पतेश्चतुर्दश उभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्र च गतोऽसुमाननन्तमपि काल छेदनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवमास्ते, विकलेन्द्रिायाणामपि द्वौ द्वौ योनिलक्षौ कुलकोटथस्तु द्वीन्द्रियाणां सप्त त्रीन्द्रियाणामष्टी चतुरिन्द्रियाणां नव, दुःखं तु सुस्पिपासाशीतोष्णादिजनितमनेकाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपि चत्वारो. योनिलक्षाः कुलकोटीलक्षास्तु जलचराणाम त्रयोदश पक्षिणा द्वादश चतुष्पदाना दश उरःपरिसर्पाणां दश भुजपरिसप्पाणां नव वेदनाचं नानारूपा यास्तिरां सम्भवन्ति ता:
Wwwwwwwwwwww
200000