________________
श्रीआचाराजवृत्तिः शीलावा.)
४६८॥
च्यवनं च देवानां कर्मोदयात् सश्चितं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किंवा च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाघोत्तरकालमुदयावस्थायां परिपाकं च सम्प्रेक्ष्य' शारीरमानस
धुता.
उद्देशका ! दुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितन्यम् ॥ स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्यर्थमभिषित्सुकाम आह-. ..
सुह जहा तहां संति पाणा अंधा तमसि वियाहिया, तामेव सहः असइ भइअच्च उच्चाषयफासे परिसंवेएइ, बुद्धहिं एवं पवेइयं-संति पाणावासगारसगा उदए उदएचरा
आगासगामिणो पाणा पाणे किलेसंति, पास लोए महन्मयं ॥ सू. १७७॥ 'त' कर्मविपाक यथावस्थितं तथैव ममावेदयतः शृणुत यूयं, तद्यथा-नारकतियङ्नरामरलमणाश्चतस्रो गतया, तत्र नरकगतौ चत्वारों योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयविंशत्सागरीपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखाना नारकाणां या भवन्ति ता. वाचामगोचराः, यद्यपि लेशतश्विकथयिषोरभिधेयविषयं न वागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थ श्लोकैरेव किश्चिदभिधीयते-"श्रवणखवनं नेत्रोतारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहन तीक्ष्णापातत्रिशलविभेवन, वहनववना कोरैः समन्तविभक्षणम् ॥ १॥ तीक्ष्णैरसिभिर्दीप्तः कुन्तैर्विषमैः परश्वधे
SR श्चक्रः। परशनिशलमुद्गरतोमरवासीमुषण्डीमिः ॥२॥ सम्भिन्नतालशिरस छिनभुजाश्छिन्नकर्णना