SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥ ४६७ ॥ *** ' तं विद्यान्मुक्त सन्धिनिबन्धनम् ॥ १ ॥” इति, तथा 'पोढसप्पि च'त्ति जन्तुर्गर्मदोषात् पीढसपित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किल पाणिगृहीतकाष्ठः प्रसप्र्पतीति, तथा 'सिलिवयं 'ति श्लीपदं - पादादौ काठिन्यं, तद्यथा- प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वणो (वक्षो) रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफ (प) मुपजनयन्ति तच्छ्लीपदमित्याचक्षते - "पुराणोदक भूमि (य) ष्ठाः, सर्वषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥ १ ॥ पादयोर्हस्तयोश्चापि श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः ॥ २ ॥" तथा 'महुमेहणिं' ति मधुमेहो- बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुन्यप्रस्राववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदाः, तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाद्विंशतिर्भेदा भवन्ति, तत्र कफादश षट् पित्तात् वातजाश्चत्वार इति सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहलमुप्रयान्तीति, उक्तं च- "सर्व एव प्रमेहास्तु, कालेनातिकारिणः । मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति ते ॥ १ ॥ " इति । तदेवं षोडशाप्येते - अनन्तरोक्ता: 'रोगा' व्याभयो व्याख्याताः 'अनुपूर्वशो' अनुक्रमेण 'अर्थ' अनन्तरं 'न' इति वाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतङ का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पर्शाश्च' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयौगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः । न रोगातकैरेव केवलैमुच्यते, अन्यदपि यत् संसारिणोऽधिकं स्यात्तदाह--तेषां कम्गुरूणां गृहवासासक्तमनसामसमञ्जसरोगैः क्लेशितानी 'मरण' प्राणत्यागलक्षणं 'संप्रेक्ष्य' पर्यालोच्य पुनरुपपात ॥ ४६७ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy