________________
श्रीजाचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ४६६ ।।
"वातात्पितात्कफाद्र कादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वने श्रामयाकरः ॥ १ ॥” इति, तथा'झिमिय'ति, जाडयता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियं 'ति गर्भाधान दोषाद् हस्यैकपादो न्यूनैकपाणिर्वा कुणि, तथा 'खुखियं' ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशोणितं शुक्रदोषेणं' गर्भस्थदोषोद्भवाः कुन्जवामनकादयो दोषा मवन्तीति उक्तं च--"गर्भे वातप्रकोपेन, दौहवे वाऽपमानिते । भवेत् कुब्जः कुणिः पङगुमूको सन्मन एव वा ॥ १ ॥ मृको मन्मन एवेत्येतदेकान्तरिते सुखदोषे रगनीयमिति । तथा-'उदरिं 'च'ति' चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तद्स्यास्तीत्युदरी, तत्र 'नलोदर्यसाध्यः - शेर्पास्त्व चिरोत्थिताः साध्या इति, ते चामी मेदाः* पृथक समस्तैरपि चानिलाद्ये, प्लीहोर बडगुदं तथैव । आगन्तुक सप्तममष्टमं तु, जलोदरं वेति भवन्ति तानि ॥ १ ॥” इति, तथा 'पास मूयं च 'त्ति पश्य - अवधारय मृकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च, पञ्चषष्टिमुखे रोगाः सप्तस्वायतनेषु जायन्ते तत्र्ायतनानि ओष्ठौ दन्तमूलानि देन्ता जिह्वा तालुकण्ठः सर्वाणि चेति तत्राष्टावोष्ठयोः पश्चदश दन्तमूले अष्टौ दन्तेषु पश्च जिह्वाया' नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, 'सुणियं च ' ति शूनत्वं श्वयथुर्वातपित्तश्लेग्नसन्निपातरक्ताभिघातजोऽयं षोढेति, उक्तं च"शोफः स्यात् षड़िधो घोरो, दोबर से लक्षणः । व्यस्तैः समस्तैश्वापीह, तथा रक्ताभिघातजः ॥ १॥" इति, तथा 'गिलासणि 'ति भस्मको व्याधिः, स च वातपित्वोत्कटतया श्लेष्म न्यूनतयोपजायत इति, तथा 'वेवई 'ति वातसमुत्थः शरीरावयवानां कम्प इति उक्तं च- प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापख
धुता है।
उद्दे शका १
॥ ४६६ ॥