SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विवर्तन्ते तथा दर्शयितुमाह-'अप' इति वाक्योपन्यासाथै पश्य त्वं चावचेषु कुलेषु, आत्मत्वाय-मात्मीयकर्मानुभवाय जाता, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-पोरशरोगवक्तव्यतानुगतं श्लोकत्रय, वातपित्तश्लेप्मसाथपातजं चतुर्दा गण्ड, तदस्यास्तीति गण्डी-गण्डमालाबानित्यादि, अथवेत्येतत्प्रतिरोंगममिसम्बध्यते, अथवा तथा 'कुष्ठी' कुष्ठमष्टादशमेदं सदस्यास्तीति कुष्ठी, तब सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिहरूपालकाकनादपौण्डरीकद्रष्ठानीति, महत्त्वं वैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश बुद्रष्ठानि, तयथा-स्थूलारुष्क १ महाकृष्ठ काष्ठ ३-धर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचचिका ८ किटिमह पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्व सत्रिपातजमपि वातादिदोषोत्कटतया तु मेदभाग्मवतीति । तथा-राजांसोराजयक्ष्मा सोऽस्यातीति गजांसी, चयीत्यर्थः, सच क्षयः समिपातजश्चतुयः कारणेभ्यो भवति इति, उक्तंच"त्रिदोषो जायते यक्ष्मा, गयो हेतुचतुष्टयात् । गरोधात् भयाच्चैव, साहसाविषमासनात् ॥" या-अपस्मारो वातपित्तश्लेम्मसमिपात जत्वाच्चतुर्दा, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुमवति प्राणीति, A उक्तं च-"भ्रमावेशः ससंरम्भो, मेषोद्रेको हतस्मृतिः। अपस्मार इति शेयो, गंदो घोरचतुर्विधः ॥१॥ तथा 'काणिय'ति अधिरोगः, स च द्विधा-गर्भगतस्योत्पते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो बास्पन्धं करोति, तदेवकाधिगतं काणं विधते, तदेव रक्तानुगत रक्ताक्षं पिचानुगतं पिङ्गाक्ष श्लेष्मानुगत शुक्लाक्षं वातामुगले विकृताक्ष, बातस्य वातादिमियोऽमिष्यन्दो मवति, तस्माच्छ सर्वे रोगाः प्रादुष्यन्तीति, उक्तंच
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy