________________
विवर्तन्ते तथा दर्शयितुमाह-'अप' इति वाक्योपन्यासाथै पश्य त्वं चावचेषु कुलेषु, आत्मत्वाय-मात्मीयकर्मानुभवाय जाता, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-पोरशरोगवक्तव्यतानुगतं श्लोकत्रय, वातपित्तश्लेप्मसाथपातजं चतुर्दा गण्ड, तदस्यास्तीति गण्डी-गण्डमालाबानित्यादि, अथवेत्येतत्प्रतिरोंगममिसम्बध्यते, अथवा तथा 'कुष्ठी' कुष्ठमष्टादशमेदं सदस्यास्तीति कुष्ठी, तब सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिहरूपालकाकनादपौण्डरीकद्रष्ठानीति, महत्त्वं वैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश बुद्रष्ठानि, तयथा-स्थूलारुष्क १ महाकृष्ठ काष्ठ ३-धर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचचिका ८ किटिमह पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्व सत्रिपातजमपि वातादिदोषोत्कटतया तु मेदभाग्मवतीति । तथा-राजांसोराजयक्ष्मा सोऽस्यातीति गजांसी, चयीत्यर्थः, सच क्षयः समिपातजश्चतुयः कारणेभ्यो भवति इति, उक्तंच"त्रिदोषो जायते यक्ष्मा, गयो हेतुचतुष्टयात् । गरोधात् भयाच्चैव, साहसाविषमासनात् ॥"
या-अपस्मारो वातपित्तश्लेम्मसमिपात जत्वाच्चतुर्दा, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुमवति प्राणीति, A उक्तं च-"भ्रमावेशः ससंरम्भो, मेषोद्रेको हतस्मृतिः। अपस्मार इति शेयो, गंदो घोरचतुर्विधः ॥१॥ तथा 'काणिय'ति अधिरोगः, स च द्विधा-गर्भगतस्योत्पते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो बास्पन्धं करोति, तदेवकाधिगतं काणं विधते, तदेव रक्तानुगत रक्ताक्षं पिचानुगतं पिङ्गाक्ष श्लेष्मानुगत शुक्लाक्षं वातामुगले विकृताक्ष, बातस्य वातादिमियोऽमिष्यन्दो मवति, तस्माच्छ सर्वे रोगाः प्रादुष्यन्तीति, उक्तंच