________________
मोबाचा
धुता. उहेका
राजत्तिः
(शीलासा.) १४६४॥
तत्रैव च विनाशमुपयात इति । अस्यायमोंपनया--संसारहदे बीवकूर्म कर्मपालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननमस्तलमासाच मोहोदयात् शात्यर्थ विषवीपमोगाय वासदनुष्ठानविकलोन सफलतां नयति, तस्यागे कुतः पुनः संसारहदान्तवर्तिमस्तदवासित, तस्मादवाप्य मवातदुरापं कर्मविवरभूतं सम्यक्त्वं चचामप्येकं तत्र न प्रमादवता भाव्यमिति तात्पर्यार्थः। पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह-भागा' पक्षास्त इच शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणदोमामोटनमञ्जनरूपानुपद्रवान् सहमाना अपि सनिवेश स्थानं कर्मपरतन्त्रतया न स्यजन्ति, एवमित्यादिना दार्शन्तिकमयं दर्शयति-'एव'मिति वृक्षोपमया 'अपि सम्भावने, 'एके कर्मगुरवोऽनेकरूपेषु कुलेघूच्चावचेषु जाता धर्माचरणयोग्या अपि रूपेषु पहुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छन्दादिषु प विषयेषु 'सका अध्युपपना शारीरमानसदुस्खदु:खिता राजोपयोपद्धताः अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताषयोऽपि न सकलदुःखावासं गृहवासं कर्मानिघ्नास्वस्तुमलम् । अपि तु तत्स्था एव तेषु वेषु व्यसनोपनिपातेषु सत्सु करणं स्तनन्ति' दीनमाक्रोशन्ति, तद्यथाहा तात! हा मातःहा देव! न युज्यते मयत एवं विधेऽवसरे एवम्भूतं व्यसनमापादयितु, तदुक्तम्-"किमिदमचिन्तितमसहशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्वेव सत्त्वस्य ॥१॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकाणो नरकादिवेदनामनुभवन्तः करुणं स्तनन्तीति, नच करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतदयितुमाह-दुःखस्य निदानम्-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्ष' दरखापगमं मोचकारणं वा संयमानुष्ठानमिति । दुःखविमोक्षामावे च यथा नानाव्याध्युपसष्टाः संसारोदरे प्राणिनो
४६५॥