SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ܀܀ ४६३॥ ܀ ܀ ܀܀ ܀ ܀ ܀ ܀ ܀܀ चशब्दश्च वाक्योपन्यासाथें, एवं तीर्थकृताऽऽवेदिते सत्येके-लम्धकम्मविवरा विविधं संयमसङ्ग्रामशिरसि पराक्रमन्ते, परान् वा इन्द्रियकर्मरिपन् आक्रमन्ते पराक्रमन्त इति । एतद्विपर्ययमाह--साक्षात्तीर्थकरे सकलसंशयच्छेत्चरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूर्य, किम्भूतानित्याह--नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्तिक कारणमित्याह-सेशन्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, सच वाक्योफ्न्यासाः, तद्यथा च कूस्मों महादे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो--गाद्यपगतः पलाशैः-पत्रैः प्रच्छनः फ्लासपच्छमा, सूत्रे तु प्राकृतत्वाद्वथत्ययः, 'उम्मग्गति विवर उन्मज्यतेऽनेनेति वोन्मज्यम् , ऊर्ध्व वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभत । इत्यक्षरार्थः । भावार्थस्त्वयम्--कश्चिद् हृदो योजनशतसहस्रविस्तीर्णः प्रबलशेवालयनकठिन वितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं वित्रसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत् , तत्र 8 चैकेन कर्मेण निजयथात प्रश्रप्टेन वियोगाकुलतयेतस्ततश्च शिरोधरी प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन । तद्वन्ध्र ग्रीवानिर्गमनमाप्त, तत्र चासौ शरच्चन्द्रचन्द्रिकयाः क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकर कृतोपचारमिव तारकाकीर्ण नमस्तलमीक्षाचक्रे, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि-यदि तानि मदाण्येतत्स्वर्गदेश्यमष्टपर्व मनोरथानामप्यविषयभृतं पश्यन्ति ततः शोमनापद्यत इत्येतदवधार्यतूर्णमन्वेषणाय बन्धूनामितश्चेतश्च वभ्राम अवाप्य च निजान् पुनरपि वहिवरान्वेषणास तः पर्यटतिन प.सद्विधरं विस्वीणत्या हृदस्य प्रचुरतया यादसामीक्षते, ܀ ܀ ܀܀ ܀ ܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy