SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीबाचा (डीलारा) .४६२॥ विर्मावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिना श्रुतकेवलिकोपा इमा:' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽमिहिताः 'जातयः' एकेन्द्रियादया 'सर्वतः सर्वैः प्रकारे एमवादरपर्याप्तकापर्याप्तकरूपैः सुष्टु-शादिव्युदासेन 'प्रत्युपेक्षिताः' प्रति उप--सामीप्येन ईक्षिता--ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति । इदमेवार'भाब्याति' कथयति 'स' तीर्थकत्सामान्यकेवली अपरो बातिशयज्ञानी श्रुतकेवली वा, किमाख्याति -शानं' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं-मत्यादि पशधा, किम्भूतं ज्ञानमाख्याति?-'अनीहशं' नान्यत्रेदृशमस्तीत्यनीरशं, यदिवा सकलसंशयापनयनेन धर्ममाषाण एव स आत्मनो बानमनन्यसरशमाख्याति । केषां पुनः स धर्ममाषष्ट इत्यत आह-'स' तीर्थकुद्गणधरादिः 'कीर्तयति' यथावस्थितान् भावान् प्रतिपादयति 'तेषां' धर्माचरणाय सम्यगुत्थिताना, पदिवा उत्थिता द्रष्यतो भावतध, द्रव्यतः शरीरेण भावतो झानादिभिः, तत्र स्त्रिया समवसरणस्था उभयथाऽप्युस्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्या:, भावोत्थिताना तु धर्ममावेदयति उत्तिष्ठासना चं देवाना तिराव येऽपि कौतुकादिना भूपवन्ति तेभ्योऽप्याचष्टे, भावसमस्थितान् विशिशेषयिषुराह--निक्षिप्ता:संयमिताः मनोवाकायरूपाः प्राण्युपमर्दकारित्वाइण्डा इव दण्हा यैस्ते तथा तेषां निक्षिप्तदण्डाना, तथा 'समाहिताणं' सम्यगाहिता:--तपासयम उद्युक्ताः समाहिता अनन्यमनस्कारतेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् 'इ' अस्मिन्मनुष्यलोके 'मुकिमार्ग' शानदर्शनचारित्रात्मकं कीर्चयतीति सम्बन्धः । तस्य च तीर्थकृतः साक्षादर्ममावेदयतः केचन लघुकर्माणस्वथैव प्रतिपद्य धर्मचरणायोगच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह--अपिशब्दश्चार्थे,
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy