________________
॥ya,
दंडाणं समाहियाणं पन्नाणमंताणं इह मुत्तिसग्गं, एवं अवि एगे महावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, सेवि कुमेहरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति, एवं अवि एगे अणेगस्वेहिं कुलेहिं जाया स्वेहिं सत्ता कलणं थणंति, नियोणओ ते न लभंति मुक्खं, अह. पास तेहिं कुलेहिं आयत्ताए जाया। सु. १७२ ।। गंडी अहवा कोढी, रायंसी अवमा.. रियं । काणियं झिमियं चेव, कुणियं खुज्जियं सहा ॥१॥ उदरिंच पास मूयं च, सुणीयः च गिलासणिं । वेवई पीढसपि च, सिलिवयं महुमेहणि ॥ २॥ सोलस एए रोगा अक्खाया अणुपुव्वसो। अहणं फुसंति आयंका, फासा य असमंजसा ॥३॥ .
मरणं तेसिं संपहाए उववायं चवणं च नच्चा, परियागं च संपेहाए । स. १७३-१७६ ॥ · स्वर्गापवग्! तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् 'इहेति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावात् मनुष्यमावव्यवस्थितः सन् धर्मामाचष्टे, न पुनर्यथा शाक्यानां कुडयादिम्योऽपि धर्मदेशनाः प्रादुण्यन्ति, यथा वा वैशेषिकाणामुलुकभावेन पदार्थाविर्भावनम् , एवमस्माकं नाक-घातिकर्मक्षये तूत्पमनिरावरणक्षानो मनुष्यभावापन्न एव कृतार्थोऽपि सचहिताय सदेवमनुजायां पर्षदि कथयतीति । कि तीर्थकर एव धर्मामाचष्टे उतान्योऽपि, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्मा
aliuY.