SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उह शव BA प्रथमोद्देशके मिजको:-स्वजनास्तेषां विधूननेत्ययमर्थाधिकार, द्वितीये कर्मणां, तृतीये उपकरणशरीराणा, चतुर्थे । बीआचा गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसः सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके राजवृत्तिः प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह-स च त्रिधा, तत्रौषनिष्पन्नेऽध्ययनं, नामनिष्पन्ने तु धृतं, तच्च, (शीला. चतुर्दा, तत्रापि नामस्थपने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथासकलम्.४६. ॥ अवसग्गा सम्माणयविरमाणि पञ्चमंमि उद्देसे। दन्वधुयं वत्थाई भावधुयं कम्म अवविहं ।२५१॥ द्रव्यधृतं द्विधा-आगमतो नोप्रागमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरंभव्यशगैरव्यतिरिक्तं द्रव्यधृतं द्रव्यं च तद्वस्त्रादि धूर्त च रजोऽपनयनार्थ द्रव्यधूतं, आदिग्रहणावृक्षादि फलाथ, भावधूतं कर्माष्टविधं, तद्विमोक्षार्थ ध्यत इति गाथाशकलार्थः॥ पुनरप्येतदेवार्थ विशेषतः प्रतिपादयितुमाहअहियासित्तुवसग्गे दिव्वे माणस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥२५॥ अधिकमासखात्यर्थ सोढवा, कानतिसरा -उपसर्गान् , किंभूतान् ? -दिव्यान्मानुषास्तैरश्चांश्च यः कर्माणि संसारतरुवीजानि विधुनाति--अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरमेदाद्वा कर्मधूननं भावधूतं जानीहीति भावार्थः॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतंत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ नाइमओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किइ तेसिं समुट्ठियाणं निक्वित्त HEON
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy