________________
१५४॥
॥ अहम् ॥ सूरिपुरंदरश्रीमत्शीलाङ्काचार्यविरचितवृत्तिसमेत ॥ श्रीमदाचाराङ्ग सूत्रम् ॥
॥ द्वितीयो विभागः ॥ ॥ अथ धूताख्ये षष्ठमध्ययने प्रथमोद्देशकः ॥ उक्तं पञ्चममध्ययन, साम्प्रतं षष्ठमारभ्यते, अस्प चायमभिसम्बन्धः-इहानन्तराज्ययने लोकसारभूतः संयमो मोक्षश्च । प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीस्यतस्तत्प्रतिपादनार्थमिदरपक्रम्यत इत्यनेन | सम्बन्धेनायातस्यास्पाभ्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तोपक्रमेाधिकारी द्वेषा-अध्यपनार्थाधिकार उद्देशाधिकारश्च, तबाध्ययनार्थाधिकार प्रागमाणि, उद्देशार्थाधिकारं तु नियुक्तिको विमणिपुराहपहमे नियगविणणा कम्माण वितियए तइयगंमि । उवगरणसरीराणं पउत्पए गारवतिगस्स ॥२५॥