SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ॥७०१॥ चिन्नामिः संमवेत 'कणिककुण्डं' कणिकाभिर्मिश्राः कुक्कुसाः कणपूयलिति कणिकाभिमिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नामिः संभाव्यते, शेष सुगमे यावत्तस्य भिक्षोः 'सामग्र्य' सम्पूर्णो मिक्षुभाव इति ॥ प्रथमस्याष्टमोद्देशकर समाप्तः॥ १०२ चू०१.०१.८॥ ॥ अथ प्रथमपिण्डैषणाध्ययने नवम उद्देशकः ॥ . उक्तोऽष्टमोदेशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण, स.एवाभिधीयते इह खलु पाईणं वा ४ संतेगहया सड्ढा, भवंति, गाहावई वा जाव कम्मफरी वा, तेसिं चणं एवं वृत्तपुठ्वं भवइ-जे इमे भवंति समणा भगवंता सीलवतो वयवंतो गुणवंतो संजया संवुडा बंभयारो उवरया मेहुणालो. धम्माओ, नो खल एएसिं कप्पड आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा ? । से जं पुण इमं अम्हं अप्पणों अहाए निट्ठियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अढाए असणं वा ४ चेहस्सामो २ । एयप्पगारं निग्घोसं सुचा निसम्म तहप्पगारं असणं वा ४ अफासुयं अणेसणिज्जं लाभे संते नो पडिगाहिज्जा ३॥ सू०४९॥ M
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy