________________
भीआचागनवृत्तिः (शी लावा.
॥ ७.०॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
५। एवं खलु तस्स भिक्खुस्स वा भिक्खणीए वा सामग्गिय जाव सया जएजासि
श्रुत• २ त्तिबेमि ६॥ सू०४८॥ पिण्डैषणायामष्टम उद्देशकः ॥ २-१-१-८॥
चूलिका-१ स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-'अग्रबोजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्ध
पिण्डै०१ बीजानि' सल्लवयादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति,
उद्देशकः ८ 'जन्नत्यत्ति नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा 'तकलिमत्थए ण वा' तकलीकन्दली 'ण' इति वाक्यालङ्कारे तन्मस्तकं-तन्मध्यवती गर्भः, तथा 'कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-इक्षा काणगंति व्याधिविशेषासच्छिद्रं, तथा 'अंगारकितं' विवर्णीभूतं, तथा 'सम्मिश्र' स्फुटितत्वक् 'विगदूमिय'ति कैः शृगालै| ईपद्धक्षितं, न बतावता रन्ध्राद्युप-11 द्रवेण तत्प्रासुकं मवतीति सूत्रोपन्यासः, तथा 'वेत्तगंति वेत्राग्रं 'कंदलीऊसुर्य'ति कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं'ति कोशिकाकारा बशुनस्य बाह्यत्वक, सा च यावत्साा तावत्सचित्तेति ॥ 'अच्छियंति वृक्षविशेषफलं 'तंदुयंति टेम्बरूयं 'वेलयं ति बिल्वं 'कासवनालिय'ति श्रीपर्णीफलं कुम्भीपक्कशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति-यदच्छिकफलादिग दावप्राप्त- Ealn७००॥ पाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम' इति शान्यादेः कणिकास्तत्र कदा