________________
श्रुत.. चूलिका पिण्ड.. उद्देशक
___'इहे ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, सलुशन्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते श्रीआचा
पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामा-गृहपतिर्यावत्कर्मकरी वेति, तेषां गणवृत्तिः
चेदमुक्तपूर्व भवेत्-'णम्' इति वाक्यालङ्कारे, य हमे 'श्रमणा:' साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गशीलाका.)
सहस्रधारिणः 'व्रतवन्तः' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः ‘गुणवन्तः' पिण्डविशुद्धथाद्युत्तरगुणोपेताः 'संयता:
इन्द्रियनोइन्द्रियसंयमवन्तः 'संवताः पिहितास्रवद्वाराः 'ब्रह्मचारिणः' नविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाडर्मात् BE अष्टादशविकल्पब्रह्मोपेता(संयता), एतेषां च न कम्पते आधाकर्मिकमशनादि भोक्तु पातुवा, अतो यदात्मार्थमस्माकं
निष्ठितं सिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामोत्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेतयिष्यामः' सङ्कन्पयिष्यामो निवर्तयिष्याम इतियावत् , तदेवं साधुरेवं निर्घोष' ध्वनि स्वत एवं श्रुत्वाऽन्यतो
वा कुतश्चित् 'निशम्य ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमिन्यनेषणीयं मत्वा लामे सति न प्रतिगृहणीया18 दिति ॥ किश्व
से भिक्खू वा २ जाव समाणे वसमाणे वा गामाणगाम वा दइजमाण से जं पुण जाणिज्जा गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा रायहाणिसि वा संने. गझ्यस्स भिक्खुस्स पुरसथुया वा पच्छासथया था परिवसनि. जहा---गाहावई वा जाव कम्मकरी वा, नापगागा' कुलाद नो पुवामंच मनात वा निकावमिज़ वा