________________
.६४३॥
मिक्षमुद्दिश्य 'उदकाण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकविन्दुना 'सकषायेण' सचित्तपृथिव्याघवयवगुण्ठितेन 'माण' भाजनेन शीतोदकेन वा 'संभोएत्ता मिश्रयित्वाऽऽहत्य दद्यात् , तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृहणीयात् , एतत्तस्य भिक्षोर्मिक्षुण्या या 'सामा ' समग्रो भिक्षभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥२-१-१-७॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ प्रथमपिण्डैषणाध्ययने अष्टम उद्देशकः ॥ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायममिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः इहापि तद्गतमेव विशेषमधिकृत्याह
से भिक्खु वा २ जाव पविढे समाणे से जं पुण पाणगजायं जाणिजा, तंजहा-अंबपाणगं वा १० अंबागपाणगं वा ११ कविठ्ठपाणगं वा १२ माउलिंगपाणगं वा १३ मुद्दियापाणगं वा १४ दालिमपाणगं वा १५ खज्जूरपाणगं वा १६ नालियेरपाणगं वा १७ करीरपा. णगं वा १८ कोलपाणगं वा १९ आमलपाणगं वा २० चिंचापाणगं वा२१ अन्नयर वा तहप्पगार पाणगजातं सअडियं सकणुयं सषीयगं अस्संजए भिक्खुपडियाए छब्वेण षा
॥६६३.