________________
श्रवस्कं०२
'श्रीआचाराजवृत्तिः
(शीलासा.)
܀܀܀܀܀܀܀܀܀܀
चूलिका १ पिण्डै.. उद्देशका ७
॥ ६६२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
मित्याह-अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुग हपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं जानीगत्, तद्यथा-तिलोदकं' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् ४, एवं तुषयवैर्वा ५-६, तथा 'आचा। म्लम्' अवश्यानं ७, 'सौधोरम्' आरनालं- 'शद्धविकटं' प्रासुकमुदकम् 8, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्य पूर्वमेव 'अवलोकयेत्' पश्येत , तच्च दृष्टा तं गृहस्थम् अमुक ! इति वा भगिनि ! इति वेत्यामध्ये ब्र याद्-यथा दास्यसि में किश्चित्पानकजातं , स परस्तं भिक्षुमेव वदन्तमेवं व याद्-यथा आयुष्मन् ! श्रमण ! त्वमेरेदं पानकजातं स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्मिच्यापवृत्य वा पानकमाण्डक गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात् , तदेवं लाभे सति प्रतिग्रहणीयादिति ॥ किञ्च
सं भिक्खु वा ३ाव से जं पुण पाणमं जाणिज्जा-अणंतरहियाए पुढवोए जाव संतापए उडटु मिक्खित्ते सिया, असंजए भिक्खुपखियाए उदउल्लेण या ससिणिडेण वा सकसाएण वा मत्तण वा सीओदगेण वा संभोइत्ता आहटु दलहज्जा, तहप्पगारं पाणगजायं अफासुयं नो पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं
जाव सया जएज्जासि तिबेमि ॥ सू०४२॥ पिण्डैषणायां सप्तमः ॥ १-१-१-२॥ स मिस्र्यदि पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुवृत्योवृत्य निक्षिप्त' व्यवस्थापितं स्यात् , यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षप्रतिज्ञया'
܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥६२॥