SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ . ६८६ से भिक्ख वा २ जाव से ज पुण जाणिज्जा असणं वा ४ अच्चुसिणं अस्संजए भिक्खपडियाए सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्रोण वा साहाए वा साहाभंगेण वा पिडणेण वा पिणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज्ज वा बीइज्ज वा १। से पुवामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा! मा एतं तुम असणं वा ४ अच्चुसिणं सुप्पेण वा जाव फुमाहि-वा वीयाहि वा अभिकंखसि मे दाउं. एमेव दलयाहि, से सेवं वयं तस्स परो सुप्पेण वा जाव वोइत्ता आहह दलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नो पडिगाहिज्जा ॥ सु०३१॥ समिक्षुगृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ । पेण वा वीजनेन वा तालबन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखामङ्गेन पल्लवेनेत्यर्थः, तथा 0 बहेण वा बर्ह कलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेज्जा वेति मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेद्' दत्तोपयोगो भवेत् , तथाकुर्वाणं च दृष्ट्वैतद्वदेत् , तद्यथा-अमुक ! इति वा भगिनि ! इति वा इत्यामन्ध्य #वं कृथा यद्यभिकाङ्क्षसि मे दातुं तत एवं स्थितमेव ददस्व, अथ पुनः स परो गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहृत्य । ||६८९॥ । तथाप्रकारमशनादिकं दद्यात् । स च साधुरनेषणीयमिति मत्वा न परिगृहणीयादिति ॥ पिण्डाधिकार एवैषणादोष
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy