________________
भीआचागङ्गवृत्तिः शालाका.)
चूलिका.१ पिण्डै १ उद्देशका ७
॥ ६९०॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
मधिकृत्याह
से भिक्खू वा २ जाव से जं पुण जाणिज्जा असणं वा ४ वणस्सइकायपइडियं तहप्प. गार असणं वा ४ वणस्सइकायपइडियं लाभे संते नो पडिगाहिज्जा। एवं तस.
काएवि ॥ सू० ४०॥ ___स भिनुपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गहणीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येपणादोपा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी-'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७। अपरिणय ८ लित्त ९ ड्डिय १. एसणदोसा दस हवंति ॥" तत्र शङ्कितमाधाकर्मादिना ।, प्रक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं वीजपूरकादिना ४, 'साहरियं'नि मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमिन्युच्यते ५, 'दायगत्ति दाता बालवृद्धाद्ययोग्यः ६, उन्मिश्रं-सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८, लिप्तं वसादिना है, 'छड्डियंति परिशाटव १० दित्येषणादोषाः ॥ साम्प्रतं पानकाधिकारमुद्दिश्याह
से भिक्ख वा २ जाव से जे पुण पाणगजायं जाणिज्जा, तंजहा-उस्सेइमं वा १ शङ्कितं म्रक्षित निक्षिप्तं निहितं हृतं दायकोषदुष्टं सम्मिश्रम। भपरिणतं लिप्तं चर्दित एषणा दोषा दश भवन्ति ।। १॥
|६९०॥