SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः शीलाङ्का.) श्रुत०२ चूलिका १ | पिण्डै०१ उद्देशका ७ .६८८॥ अगाण उस्सक्किय निस्सक्किय ओहरिय आहटु दलइज्जा अह भिक्खूणं जाव नो पडि 1 गाहिज्जा ६॥ सू. ३८ ॥ स भिक्षुगृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'मित्यवलिप्त केनचित्परिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात् , किमिति ?, यतः केवली ब्र यात्कर्मादानमेतदिति, तदेव दर्शयति–'असंयत:' गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थ तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात, अथ भिक्षणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षगृहपतिकुलं प्रविष्टः सन यदि पुनरेवंभृतमशनादि जानीयात् , तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घट्टनादिभयान्लामे सत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकार्यप्रतिष्ठितं लाभे सति न प्रतिगलीयाद्, यतः केवली व यादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षप्रतिज्ञयाऽग्निकायममुकादिना 'ओसक्रियत्ति प्रज्वान्य (निषिच्य), तथा 'ओहरिय'त्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात् , तत्र भिक्षणां पूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभृतमाहारं नो प्रतिगृहणीयादिति ॥ ८॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy