________________
॥ ६८५ ॥
परिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निः सिञ्चन' दत्तोद्वरितं प्रक्षिपन् तथा 'आमर्जयन' सकृद्धस्तादिना शोधयन् तथा प्रकर्षेण मार्जयन् - शोधयन् तथाऽवतारयन् तथा अपवर्त्तयन्' तिरश्वीनं कुर्वन्नग्निजीवान् हिंस्यादिति । 'अथ' अनन्तरं 'भिक्षूणां साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकार मग्निसंबद्धमशनाद्यग्निनिक्षिप्तमा सुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् एतत्खलु मिक्षोः 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ।। २-१-१-६ ॥
5.-
॥ अथ प्रथमपिण्डेपणाध्ययने सप्तम उद्देशकः ॥
षष्ठोदेशकानन्तरं सप्तमः समारभ्यते, अस्य चामममिसम्बन्धः-- इहानन्तरो देशके संयमविराधनाऽभिहिता, इह तु मात्मा विराधना तया च विराधनया प्रवचन कुत्सेत्येतदत्र प्रतिपाद्यत इति —
सेभिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ संधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंत लित्र खजायंसि उपनिक्खित्ते सिया तहपगारं मालोहडं असणं वा ४ अफासुगं नो पडिगाहिज्जा १ । केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहद्दु उस्सविय दुरूहिज्जा से तत्थ दुरूहमाणे पर्यालिज्ज
॥ ६८५ ॥