________________
भीआचाराणावृत्तिः (घीलाका.)
.६८६ ।।
वा पवडिज वा २ । से तत्थ पयलमाणे वा २ हत्थं वा पाय वा बाहुं वा ऊरु वा उदरं
श्रुतस्कं०२ वा सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज वा पाणाणि वा ४ अभिहणिज
चूलिका.. वा वित्तासिज वा लेसिज्ज वा संघसिज्ज वा संघहिज वा परियाविज वा किलामिज वा
पिण्डैष.. ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पति
उद्देशका ७ गाहिज्जा ३। से भिवखू वा २ जाव समाणे से जं पुण जाणिज्जा, असणं वा ४ कुहियाओ वा कोलेजाउ वा अस्संजए भिक्खुपडियाए उक्कुन्जिय अवउन्जिय ओहरिय
आहटटु दलइजा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ४ ॥ सू. ३७।। स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् , तद्यथा-'स्कन्धे अर्द्धप्राकारे 'स्तम्भे वा' शैलदारुमयादी. तथा मश्चके वा माले वा प्रासादे वा हऱ्यातले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहार: 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात् , केवली ब्र याद्यत आदानमेतदिति, तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलकं वा निश्रेणिं वा उखलं वाऽऽहत्य-ऊर्च व्यवस्थाप्यारोहेत्, स तत्रारोहन प्रचनेता प्रपतेद्वा, स ता प्रवलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं 'लसेन्ज'त्ति विराधयेत् , तथा प्राणिनो भूतानि जीवान् सचानमिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषं वा
an६८६॥ कुर्यात तथा संघर्ष वा कुर्यात् तथा सङ्घन्ट वा कुर्यात , एतच्च कुस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं