________________
श्रीआचा रावृत्तिः (शीलाङ्का.)
॥६४४॥
स भिक्षर्यदि पुनरेवं विजानीयातू , तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौ
श्रुतस्कं० २ वर्चलादिकमपि द्रष्टव्यं, तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पाद् यदुद्भिद्यते लवणम् , अस्याप्युपक्षणार्थत्वा
चूलिका १ क्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्य, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सु:-कणिकाकारं
पिण्डै.. कुयुः, तथा साध्वर्थमेव मिन्दन्ति मेत्स्यन्ति वा तथा श्लक्ष्णतरार्थ 'रुचिंसु वत्ति पिष्टवन्तः पिंपन्ति पेक्ष्यन्ति वा, तदपि
उद्देशका ६ लवणमेवंप्रकारं ज्ञान्या नो प्रतिगृह्णीयात् ॥ अपि च
से भिक्ख वा २ जाव जंपुण जाणिज्जा असणं वा ४ अगणिनिक्खत्तं तहप्पगारं असणं वा ४ अफासुयं नो पडिगाहिज्जा, केवलो बूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिचमाणे वा निस्सिचमाणे वा आमजमाणे या पमजमाणे वा ओयारेमाणे वा उच्चत्तमाणे वा अगणिजोवे हिंसिज्जा १। अह भिक्षणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे पसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खत्तं अफासुयं नो पडिगाहिज २ । एयं खल तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जाव सया
जएजासि त्ति बेमि ३ ॥ सू० ३६॥ पिण्डैषणायां षष्ठ उद्देशकः ॥२--१-१.-६ ॥ स भिक्षुरा पतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृह्णीय त् ।। अत्रैव दोषमाह-केवली व यात् , 'भादानं' कर्मादान मेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तवाग्न्यु-8