________________
॥ ६८३ ॥
܀܀܀܀
संसृष्टो हस्तादिस्तेन तथाप्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति ॥ विश्वसे भिक्खु वा २ जाव से जं पुण जाणिजा पिहूयं वा बहुरयं वा जाव चाउलपलंबं वा असंजए भिक्खुपडियाए चित्तमंताएं सिलाए जाव संताणाए कुहिंसु वा कुहिंति वा कुहिस्संति वा उष्फणिंसु वा ३ तहप्पगारं पिहूय वा बहुरयं वा जाव अष्कासुर्य नो पंडिगाहिज्जा ॥ सू० ३४ ॥
भिक्षुभिक्षार्थं गृहतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् तद्यथा - 'पृथुकं' शाल्यादिलाजान् 'बहुरयं'ति पहुँकं 'चाउलपलंबं ति अर्द्धपक्वशात्यादिकणादिकमित्येवमादिकम् 'असंयतः ' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमृद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिए : ' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिङ्क्षयत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उत्फणिंसु'त्ति सामर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति तो प्रतिगृह्णीयादिति ॥ सेभिक्खू वा २ जांव समाणे से जं पुण जाणिजा बिलं वा लोणं अस्सं जाव संताणाए भिदिंसु वा ३ रुचिंसु वा ३ बिलं वा लोणं अफासु नो पडिगाहिजा ॥ सू० ३५ ॥
किञ्च -
उभयं वा लोणं उभयं वा लोणं
॥ ६८३ ॥