SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ६७७॥ भुञ्जानानामयं विधिः, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तासूत्रे बहिरालोकस्थान निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्ख वा २ जाव से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा . अतिहिं वा पुरवपविट्ठ पेहाए नो ते उवाइकम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगंतमवकमिजा २ अणावायमसंलोए चिहिजा अह पुणेवं जाणिजा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज वा ओभासिन्ज वा एयं खल तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय जाप जएवासि तिमि ॥ सू०३०॥ पिण्डषणा पश्चम उद्देशकः ॥२-१-१-५॥ स भिक्षभिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिका प्रविष्टः, तंच पवप्रविष्टं श्रमणादिक प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् , नापि तत्स्थ एव 'अवभाषेत' दातारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यै कान्तमपक्राभेद् अनापातासंलोके च तिष्ठेत् तावद्यापञ्छमणादिके प्रतिसिद्ध पिण्डे या तस्मै दत्ते, ततस्तस्मिन् । हानिर्गते सति तत: संयत एवं प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति । प्रथमस्य पश्चमोद्देशकः समाप्तः ॥ २-१-१-५॥ " -:*: ॥६७७॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy