SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीआचागङ्गवृतिः शीलाङ्का.) ।। ६७६ ॥ ****** ************ ******* श्रमणाः ! अयमाहारचतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुध्वं परिभजध्वं वा विभज्य वा गृहोतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सतगृह्णीयाद्, गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छन्नेवमुत्प्रेक्षेत - यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममेवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद्, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति स भिन्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्, गत्वा च सः 'पूर्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत् इदं च ब्रूयाद्-यया मो आयुष्मन्तः श्रमणादयः ! अयमशनादिक अहागे सर्वार्थविभक्त एव गृहस्थेन निसृष्टो- दत्तस्तद्ययमेकत्र भुवं विभजध्वं वा 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद् यथा भो आयुष्मन् ! भ्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्वि भाजयनात्मनः 'स्वयं २' प्रचुरं २ 'डाग' 'ति शाकम् 'ऊसढं 'ति तं वर्णादिगुणोपेतं शेषं सुगमं यावदूत्रमिति न गृह्णीयादिति । अपि च- 'सः' भिक्षुः 'तत्र' आहारेऽमृर्छितोSasareas पप इति एतान्यादरख्यापनार्थमेकार्थिकान्युपात्तानि कथश्चिद्भेदाद्वा व्याख्यातव्यानीति, 'बहुसम' मिति सर्वमत्र समं किश्चित्सिकथादिना यद्यधिकं भवेदिति, तदेवं प्रभृतसमं परिभाजयेत् तं च साधु परिभाजयन्त कश्विदेवं वाद्, यथा आयुष्मन् ! श्रमण ! मा स्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोच्यामहे. 'पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्व पार्श्वस्थादिभिः सह सम्मोगिकैः सहौघालोचनां दत्त्वा श्रतरकं० २ चूलिका १ पिण्ड ० उद्देशक ५ ।। ६७६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy