SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं०२ चूलिका १ पिण्ड १ उद्देषक ३ यद्यपीतरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवर्तमलं पूर्वोक्शया नीत्या, ततोऽसौ संखडिमेव गच्छेत् . एवं च मातृपोप्राचा राजवृत्तिः स्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद्-ऐहिकामुष्मिकापायभयात संखडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्याशीलाका.) तथाऽऽह–'सः' भिक्षुः 'तत्र' संखडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकलादिभ्यः 'सामुदानिक' 8 समुदान-मिक्षा तत्र भवं सामुदानिकम् 'एषणीयं' प्रासुकं 'वैषिक' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं ॥ ६५८॥ प्रतिगृह्याहारमाहारयेदिति ।। पुनपि संखडिविशेषमधिकृत्याह से भिक्खू वा २ से जे पुण जाणिज्जा गाम वा जाव रायहाणिं वा इमसि खल गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गाम वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ? ॥ केवली बूया आयाणमेयं आइना. ऽवमा णं संखडिं अणुपविस्समाणस्स-पाएण वा पाए अवकंतपुव्वे भवइ, हत्थेण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुग्वे भवइ, सीसेण वा सीसे संघट्टियपुवे भवह, कारण वा काए संखोभियपुव्वे भवद, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुव्वेण वा भवइ, सीओदएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुव्वे भवद, अणेसणिज्जे वा परिभुत्त वे वह, अ सिं वा दिजमाणे पडिग्गाहियपुरे भवड, तम्हा से संजए नियठे तहप्पगारं आइनावमा णं ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ६५०
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy