SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ बीधाचा त्तिः भालावा. चूलिका.१ पिण्डै०१ उदेशका ३ शूलादिकः समुत्पद्येत, केवली-मर्वज्ञो व यात्, यथा 'एतत' संखडीमवतम् 'आदान' कर्मोपादानं वर्तत इति । यथैनदादानं भवति तथा दर्शयति–'इहेति सङ्खडिस्थानेऽस्मिन् वा भवेऽमी अप याः आप्नुमिकास्तु दुर्गतिगमनादयः, खलु| शब्दो वाक्यालङ्कारे, मिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिवाजकैः परिवाजिकाभिर्वा सार्द्ध मेकद्यम्-एकवाक्यतया संप्रधार्य 'भा' इत्यान्त्रणे एतानामन्य चैतदर्शयति-संखडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैद्यतिमिश्रं 'सोंड'ति सीधुमन्यद्वा प्रसन्न दिकं पातु पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योगश्रयं याचेत, यदा च प्रत्युपेशमाणो विवक्षितमुपाश्रयं न लमेत ततस्तमेवोपाश्रयं यत्रासो संखडिस्तवान्यत्र वा गृहस्थपरिवाजिकादिमिर्मिश्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुगत्मानं न स्मरेत् , अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एक, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अभ्युपपन्नः 'क्लीवे वा नसके वा, सा च स्त्री नपुंसको वा, तं भिक्षम् 'उपसक्रम्य' आसन्नीभ्य ब्र यात्, तद्यथा-आयुष्मनु ! श्रमण ! त्वया सहकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्रौ वा विकाले वा, तं मिक्षं ग्रामध:-विषयोपमोगगतैापारैनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसरणीयेति एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसे. वना तया 'माउद्दामो'त्ति प्रव महे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थना काचित्कुर्याद, तां चैकः कश्चिदेकाकी वा 'साइज्जेज्ज'त्ति अभ्युपगच्छेद, अकरणीयमेतद् एवं 'सङ्घयाय' ज्ञात्वा संखड़िगमनं न कुर्याद्, यस्मादे
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy